Original

ततोऽपरेण भल्लेन सूतस्य विचरिष्यतः ।लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत् ॥ ३० ॥

Segmented

ततो ऽपरेण भल्लेन सूतस्य विचरिष्यतः लाघवाद् राघवः श्रीमाञ् शिरः कायाद् अपाहरत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरेण अपर pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
सूतस्य सूत pos=n,g=m,c=6,n=s
विचरिष्यतः विचर् pos=va,g=m,c=6,n=s,f=part
लाघवाद् लाघव pos=n,g=n,c=5,n=s
राघवः राघव pos=n,g=m,c=1,n=s
श्रीमाञ् श्रीमत् pos=a,g=m,c=1,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan