Original

ते शराः शिखिसंकाशा निपतन्तः समाहिताः ।राक्षसान्दारयामासुर्वज्रा इव महागिरीन् ॥ ३ ॥

Segmented

ते शराः शिखि-संकाशाः निपतन्तः समाहिताः राक्षसान् दारयामासुः वज्रा इव महा-गिरीन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
शिखि शिखिन् pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
निपतन्तः निपत् pos=va,g=m,c=1,n=p,f=part
समाहिताः समाधा pos=va,g=m,c=1,n=p,f=part
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
दारयामासुः दारय् pos=v,p=3,n=p,l=lit
वज्रा वज्र pos=n,g=m,c=1,n=p
इव इव pos=i
महा महत् pos=a,comp=y
गिरीन् गिरि pos=n,g=m,c=2,n=p