Original

अथ राक्षससिंहस्य कृष्णान्कनकभूषणान् ।शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् ॥ २९ ॥

Segmented

अथ राक्षस-सिंहस्य कृष्णान् कनक-भूषणान् शरैः चतुर्भिः सौमित्रिः विव्याध चतुरो हयान्

Analysis

Word Lemma Parse
अथ अथ pos=i
राक्षस राक्षस pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
कृष्णान् कृष्ण pos=a,g=m,c=2,n=p
कनक कनक pos=n,comp=y
भूषणान् भूषण pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
चतुरो चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p