Original

न तदानीं ववौ वायुर्न जज्वाल च पावकः ।स्वस्त्यस्तु लोकेभ्य इति जजल्पश्च महर्षयः ।संपेतुश्चात्र संप्राप्ता गन्धर्वाः सह चारणैः ॥ २८ ॥

Segmented

न तदानीम् ववौ वायुः न जज्वाल च पावकः संपेतुः च अत्र सम्प्राप्ता गन्धर्वाः सह चारणैः

Analysis

Word Lemma Parse
pos=i
तदानीम् तदानीम् pos=i
ववौ वा pos=v,p=3,n=s,l=lit
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
pos=i
पावकः पावक pos=n,g=m,c=1,n=s
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
pos=i
अत्र अत्र pos=i
सम्प्राप्ता सम्प्राप् pos=va,g=m,c=1,n=p,f=part
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
सह सह pos=i
चारणैः चारण pos=n,g=m,c=3,n=p