Original

चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः ।अन्तरिक्षेऽभिसंछन्ने न रूपाणि चकाशिरे ।तमसा पिहितं सर्वमासीद्भीमतरं महत् ॥ २७ ॥

Segmented

चाप-वेग-प्रमुक्तैः च बाण-जालैः समन्ततः अन्तरिक्षे ऽभिसंछन्ने न रूपाणि चकाशिरे तमसा पिहितम् सर्वम् आसीद् भीमतरम् महत्

Analysis

Word Lemma Parse
चाप चाप pos=n,comp=y
वेग वेग pos=n,comp=y
प्रमुक्तैः प्रमुच् pos=va,g=n,c=3,n=p,f=part
pos=i
बाण बाण pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
समन्ततः समन्ततः pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
ऽभिसंछन्ने अभिसंछद् pos=va,g=n,c=7,n=s,f=part
pos=i
रूपाणि रूप pos=n,g=n,c=1,n=p
चकाशिरे काश् pos=v,p=3,n=p,l=lit
तमसा तमस् pos=n,g=n,c=3,n=s
पिहितम् पिधा pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
भीमतरम् भीमतर pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s