Original

न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम् ।अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ॥ २६ ॥

Segmented

न मुष्टि-प्रतिसंधानम् न लक्ष्य-प्रतिपादनम् अदृश्यत तयोः तत्र युध्यतोः पाणि-लाघवात्

Analysis

Word Lemma Parse
pos=i
मुष्टि मुष्टि pos=n,comp=y
प्रतिसंधानम् प्रतिसंधान pos=n,g=n,c=1,n=s
pos=i
लक्ष्य लक्ष्य pos=n,comp=y
प्रतिपादनम् प्रतिपादन pos=n,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
तत्र तत्र pos=i
युध्यतोः युध् pos=va,g=m,c=6,n=d,f=part
पाणि पाणि pos=n,comp=y
लाघवात् लाघव pos=n,g=n,c=5,n=s