Original

अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ ।चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ॥ २४ ॥

Segmented

अभीक्ष्णम् अन्तर्दधतुः शर-जालैः महा-बलौ चन्द्र-आदित्यौ इव उष्ण-अन्ते यथा मेघैः तरस्विनः

Analysis

Word Lemma Parse
अभीक्ष्णम् अभीक्ष्णम् pos=i
अन्तर्दधतुः अन्तर्धा pos=v,p=3,n=d,l=lit
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
इव इव pos=i
उष्ण उष्ण pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
यथा यथा pos=i
मेघैः मेघ pos=n,g=m,c=3,n=p
तरस्विनः तरस्विन् pos=a,g=m,c=1,n=d