Original

तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ ।शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ॥ २३ ॥

Segmented

तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मण-राक्षसौ शर-ओघान् अभिवर्षन्तौ जघ्नतुः तौ परस्परम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
प्रयुद्धौ प्रयुध् pos=va,g=m,c=1,n=d,f=part
तदा तदा pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
मृधे मृध pos=n,g=m,c=7,n=s
लक्ष्मण लक्ष्मण pos=n,comp=y
राक्षसौ राक्षस pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
अभिवर्षन्तौ अभिवृष् pos=va,g=m,c=1,n=d,f=part
जघ्नतुः हन् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s