Original

स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि ।लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत ॥ २२ ॥

Segmented

स दत्त्वा तुमुलम् युद्धम् पितृव्यस्य इन्द्रजित् युधि लक्ष्मणम् पर-वीर-घ्नम् पुनः एव अभ्यधावत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
तुमुलम् तुमुल pos=a,g=n,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
पितृव्यस्य पितृव्य pos=n,g=m,c=6,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan