Original

हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात् ।रक्षसां कदनं चक्रे समासाद्य सहस्रशः ॥ २१ ॥

Segmented

हनूमान् अपि संक्रुद्धः सालम् उत्पाट्य पर्वतात् रक्षसाम् कदनम् चक्रे समासाद्य सहस्रशः

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अपि अपि pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सालम् साल pos=n,g=m,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
पर्वतात् पर्वत pos=n,g=m,c=5,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
समासाद्य समासादय् pos=vi
सहस्रशः सहस्रशस् pos=i