Original

ततो विस्फारयामास महद्धनुरवस्थितः ।उत्ससर्ज च तीक्ष्णाग्रान्राक्षसेषु महाशरान् ॥ २ ॥

Segmented

ततो विस्फारयामास महद् धनुः अवस्थितः उत्ससर्ज च तीक्ष्ण-अग्रान् राक्षसेषु महा-शरान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विस्फारयामास विस्फारय् pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
राक्षसेषु राक्षस pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
शरान् शर pos=n,g=m,c=2,n=p