Original

शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः ।जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् ॥ १९ ॥

Segmented

शरैः परशुभिः तीक्ष्णैः पट्टसैः यष्टि-तोमरैः जाम्बवन्तम् मृधे जघ्नुः निघ्नन्तम् राक्षसीम् चमूम्

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
परशुभिः परशु pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
पट्टसैः पट्टिस pos=n,g=n,c=3,n=p
यष्टि यष्टि pos=n,comp=y
तोमरैः तोमर pos=n,g=n,c=3,n=p
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
मृधे मृध pos=n,g=m,c=7,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s