Original

निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः ।परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः ॥ १८ ॥

Segmented

निघ्नन्तम् ऋक्ष-अधिपतिम् राक्षसाः ते महा-बलाः परिवव्रुः भयम् त्यक्त्वा तम् अनेकविध-आयुधाः

Analysis

Word Lemma Parse
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
ऋक्ष ऋक्ष pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
भयम् भय pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अनेकविध अनेकविध pos=a,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p