Original

जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतः ।अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् ॥ १७ ॥

Segmented

जाम्बवान् अपि तैः सर्वैः स्व-यूथैः अभिसंवृतः अश्मभिः ताडयामास नखैः दन्तैः च राक्षसान्

Analysis

Word Lemma Parse
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
तैः तद् pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
यूथैः यूथ pos=n,g=m,c=3,n=p
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part
अश्मभिः अश्मन् pos=n,g=m,c=3,n=p
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
नखैः नख pos=n,g=m,c=3,n=p
दन्तैः दन्त pos=n,g=m,c=3,n=p
pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p