Original

ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुः ।मुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेव बर्हिणः ॥ १६ ॥

Segmented

ततस् ते कपि-शार्दूलाः क्ष्विड् च मुहुः मुहुः मुमुचुः विविधान् नादान् मेघान् दृष्ट्वा इव बर्हिणः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
कपि कपि pos=n,comp=y
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
क्ष्विड् क्ष्विड् pos=va,g=m,c=1,n=p,f=part
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
विविधान् विविध pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
मेघान् मेघ pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
इव इव pos=i
बर्हिणः बर्हिन् pos=n,g=m,c=1,n=p