Original

इति तेनातियशसा राक्षसेनाभिचोदिताः ।वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः ॥ १५ ॥

Segmented

इति तेन अतियशस् राक्षसेन अभिचोदिताः वानर-इन्द्राः जहृषिरे लाङ्गलानि च विव्यधुः

Analysis

Word Lemma Parse
इति इति pos=i
तेन तद् pos=n,g=m,c=3,n=s
अतियशस् अतियशस् pos=a,g=m,c=3,n=s
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
अभिचोदिताः अभिचोदय् pos=va,g=m,c=1,n=p,f=part
वानर वानर pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
जहृषिरे हृष् pos=v,p=3,n=p,l=lit
लाङ्गलानि लाङ्गल pos=n,g=n,c=2,n=p
pos=i
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit