Original

हन्तुकामस्य मे बाष्पं चक्शुश्चैव निरुध्यते ।तदेवैष महाबाहुर्लक्ष्मणः शमयिष्यति ।वानरा घ्नन्तुं संभूय भृत्यानस्य समीपगान् ॥ १४ ॥

Segmented

तद् एव एष महा-बाहुः लक्ष्मणः शमयिष्यति वानरा घ्नन्तुम् सम्भूय भृत्यान् अस्य समीप-गाम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
शमयिष्यति शमय् pos=v,p=3,n=s,l=lrt
वानरा वानर pos=n,g=m,c=1,n=p
घ्नन्तुम् हन् pos=vi
सम्भूय सम्भू pos=vi
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
समीप समीप pos=n,comp=y
गाम् pos=a,g=m,c=2,n=p