Original

अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम ।घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ॥ १३ ॥

Segmented

अयुक्तम् निधनम् कर्तुम् पुत्रस्य जनितुः मम घृणाम् अपास्य राम-अर्थे निहन्याम् भ्रातुः आत्मजम्

Analysis

Word Lemma Parse
अयुक्तम् अयुक्त pos=a,g=n,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
जनितुः जनितृ pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
घृणाम् घृणा pos=n,g=f,c=2,n=s
अपास्य अपास् pos=vi
राम राम pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
निहन्याम् निहन् pos=v,p=1,n=s,l=vidhilin
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s