Original

एतान्निहत्यातिबलान्बहून्राक्षससत्तमान् ।बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ॥ ११ ॥

Segmented

एतान् निहत्य अतिबलान् बहून् राक्षस-सत्तमान् बाहुभ्याम् सागरम् तीर्त्वा लङ्घ्यताम् गोष्पदम् लघु

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
अतिबलान् अतिबल pos=a,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
राक्षस राक्षस pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
सागरम् सागर pos=n,g=m,c=2,n=s
तीर्त्वा तृ pos=vi
लङ्घ्यताम् लङ्घ् pos=v,p=3,n=s,l=lot
गोष्पदम् गोष्पद pos=n,g=n,c=1,n=s
लघु लघु pos=a,g=n,c=1,n=s