Original

अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः ।कम्पनः सत्त्ववन्तश्च देवान्तकनरान्तकौ ॥ १० ॥

Segmented

अकम्पनः सुपार्श्वः च चक्रमाली च राक्षसः कम्पनः सत्त्ववत् च देवान्तक-नरान्तकौ

Analysis

Word Lemma Parse
अकम्पनः अकम्पन pos=n,g=m,c=1,n=s
सुपार्श्वः सुपार्श्व pos=n,g=m,c=1,n=s
pos=i
चक्रमाली चक्रमालिन् pos=n,g=m,c=1,n=s
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
कम्पनः कम्पन pos=n,g=m,c=1,n=s
सत्त्ववत् सत्त्ववत् pos=a,g=m,c=1,n=p
pos=i
देवान्तक देवान्तक pos=n,comp=y
नरान्तकौ नरान्तक pos=n,g=m,c=1,n=d