Original

युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ ।शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि ॥ १ ॥

Segmented

युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नर-राक्षसौ शूरः स रावण-भ्राता तस्थौ संग्राम-मूर्ध्नि

Analysis

Word Lemma Parse
युध्यमानौ युध् pos=va,g=m,c=2,n=d,f=part
तु तु pos=i
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
प्रसक्तौ प्रसञ्ज् pos=va,g=m,c=2,n=d,f=part
नर नर pos=n,comp=y
राक्षसौ राक्षस pos=n,g=m,c=2,n=d
शूरः शूर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
संग्राम संग्राम pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s