Original

शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः ।मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः ॥ ६ ॥

Segmented

शक्र-अशनि-सम-स्पर्शैः लक्ष्मणेन आहतः शरैः मुहूर्तम् अभवत् मूढः सर्व-संक्षुभ्-इन्द्रियः

Analysis

Word Lemma Parse
शक्र शक्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शैः स्पर्श pos=n,g=m,c=3,n=p
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
संक्षुभ् संक्षुभ् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s