Original

लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् ।अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ॥ ३० ॥

Segmented

लक्ष्मणो रावणिम् युद्धे रावणि च अपि लक्ष्मणम् अन्योन्यम् तौ अभिहन् न श्रमम् प्रत्यपद्यताम्

Analysis

Word Lemma Parse
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
रावणिम् रावणि pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
रावणि रावणि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
अभिहन् अभिहन् pos=va,g=m,c=1,n=d,f=part
pos=i
श्रमम् श्रम pos=n,g=m,c=2,n=s
प्रत्यपद्यताम् प्रतिपद् pos=v,p=3,n=d,l=lan