Original

व्यपेतदोषमस्यन्तौ लघुचित्रं च सुष्ठु च ।उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ ॥ २३ ॥

Segmented

व्यपेत-दोषम् अस्यन्तौ लघु-चित्रम् च सुष्ठु च उभौ तु तुमुलम् घोरम् चक्रतुः नर-राक्षसौ

Analysis

Word Lemma Parse
व्यपेत व्यपे pos=va,comp=y,f=part
दोषम् दोष pos=n,g=n,c=2,n=s
अस्यन्तौ अस् pos=va,g=m,c=1,n=d,f=part
लघु लघु pos=a,comp=y
चित्रम् चित्र pos=a,g=n,c=2,n=s
pos=i
सुष्ठु सुष्ठु pos=i
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
तु तु pos=i
तुमुलम् तुमुल pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
नर नर pos=n,comp=y
राक्षसौ राक्षस pos=n,g=m,c=1,n=d