Original

तस्य बाणैस्तु विध्वस्तं कवचं हेमभूषितम् ।व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥ १९ ॥

Segmented

तस्य बाणैः तु विध्वस्तम् कवचम् हेम-भूषितम् व्यशीर्यत रथोपस्थे तारा-जालम् इव अम्बरात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
तु तु pos=i
विध्वस्तम् विध्वंस् pos=va,g=n,c=1,n=s,f=part
कवचम् कवच pos=n,g=n,c=1,n=s
हेम हेमन् pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=1,n=s,f=part
व्यशीर्यत विशृ pos=v,p=3,n=s,l=lan
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
तारा तारा pos=n,comp=y
जालम् जाल pos=n,g=n,c=1,n=s
इव इव pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s