Original

यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः ।अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ॥ १२ ॥

Segmented

यदि ते प्रथमे युद्धे न दृष्टो मद्-पराक्रमः अद्य त्वाम् दर्शयिष्यामि तिष्ठ इदानीम् व्यवस्थितः

Analysis

Word Lemma Parse
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रथमे प्रथम pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
मद् मद् pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
दर्शयिष्यामि दर्शय् pos=v,p=1,n=s,l=lrt
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इदानीम् इदानीम् pos=i
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part