Original

महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम् ।धनुर्भीमं परामृश्य शरांश्चामित्रनाशनान् ॥ ३ ॥

Segmented

महा-प्रमाणम् उद्यम्य विपुलम् वेगवद् दृढम् धनुः भीमम् परामृश्य शरान् च अमित्र-नाशनान्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
विपुलम् विपुल pos=a,g=n,c=2,n=s
वेगवद् वेगवत् pos=a,g=n,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
भीमम् भीम pos=a,g=n,c=2,n=s
परामृश्य परामृश् pos=vi
शरान् शर pos=n,g=m,c=2,n=p
pos=i
अमित्र अमित्र pos=n,comp=y
नाशनान् नाशन pos=a,g=m,c=2,n=p