Original

स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः ।शुशुभे लक्ष्मणः श्रीमान्विधूम इव पावकः ॥ १७ ॥

Segmented

स शरैः अतिविद्ध-अङ्गः रुधिरेण समुक्षितः शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अतिविद्ध अतिव्यध् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितः समुक्ष् pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s