Original

शरैरतिमहावेगैर्वेगवान्रावणात्मजः ।सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् ॥ १६ ॥

Segmented

शरैः अति महा-वेगैः वेगवान् रावण-आत्मजः सौमित्रिम् इन्द्रजिद् युद्धे विव्याध शुभ-लक्षणम्

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
अति अति pos=i
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
इन्द्रजिद् इन्द्रजित् pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
शुभ शुभ pos=a,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s