Original

तमुवाच महातेजाः पौलस्त्यमपराजितम् ।समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥ ९ ॥

Segmented

तम् उवाच महा-तेजाः पौलस्त्यम् अपराजितम् समाह्वये त्वाम् समरे सम्यग् युद्धम् प्रयच्छ मे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पौलस्त्यम् पौलस्त्य pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
समाह्वये समाह्वा pos=v,p=1,n=s,l=lan
त्वाम् त्वद् pos=n,g=,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
सम्यग् सम्यक् pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s