Original

स रथेनाग्निवर्णेन बलवान्रावणात्मजः ।इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत ॥ ८ ॥

Segmented

स रथेन अग्नि-वर्णेन बलवान् रावण-आत्मजः इन्द्रजित् कवची खड्गी स ध्वजः प्रत्यदृश्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अग्नि अग्नि pos=n,comp=y
वर्णेन वर्ण pos=n,g=m,c=3,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan