Original

तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः ।बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः ॥ ७ ॥

Segmented

तथा इति उक्त्वा महा-तेजाः सौमित्रिः मित्र-नन्दनः बभूव अवस्थितः तत्र चित्रम् विस्फारयन् धनुः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
नन्दनः नन्दन pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
चित्रम् चित्र pos=a,g=n,c=2,n=s
विस्फारयन् विस्फारय् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s