Original

अदृश्यः सर्वभूतानां ततो भवति राक्षसः ।निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः ॥ ५ ॥

Segmented

अदृश्यः सर्व-भूतानाम् ततो भवति राक्षसः निहन्ति समरे शत्रून् बध्नाति च शर-उत्तमैः

Analysis

Word Lemma Parse
अदृश्यः अदृश्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ततो ततस् pos=i
भवति भू pos=v,p=3,n=s,l=lat
राक्षसः राक्षस pos=n,g=m,c=1,n=s
निहन्ति निहन् pos=v,p=3,n=s,l=lat
समरे समर pos=n,g=n,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
बध्नाति बन्ध् pos=v,p=3,n=s,l=lat
pos=i
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p