Original

निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् ।न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन्सबलो गमिष्यसि ॥ २७ ॥

Segmented

निदर्शयस्व आत्म-बलम् समुद्यतम् कुरुष्व सर्व-आयुध-सायक-व्ययम् न लक्ष्मणस्य एत्य हि बाण-गोचरम् त्वम् अद्य जीवन् स बलः गमिष्यसि

Analysis

Word Lemma Parse
निदर्शयस्व निदर्शय् pos=v,p=2,n=s,l=lot
आत्म आत्मन् pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
समुद्यतम् समुद्यम् pos=va,g=n,c=2,n=s,f=part
कुरुष्व कृ pos=v,p=2,n=s,l=lot
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
सायक सायक pos=n,comp=y
व्ययम् व्यय pos=n,g=m,c=2,n=s
pos=i
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
एत्य pos=vi
हि हि pos=i
बाण बाण pos=n,comp=y
गोचरम् गोचर pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
pos=i
बलः बल pos=n,g=m,c=1,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt