Original

धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया ।युध्यस्व नरदेवेन लक्ष्मणेन रणे सह ।हतस्त्वं देवता कार्यं करिष्यसि यमक्षये ॥ २६ ॥

Segmented

धर्षयित्वा तु काकुत्स्थौ न शक्यम् जीवितुम् त्वया युध्यस्व नरदेवेन लक्ष्मणेन रणे सह हतः त्वम् देवता-कार्यम् करिष्यसि यम-क्षये

Analysis

Word Lemma Parse
धर्षयित्वा धर्षय् pos=vi
तु तु pos=i
काकुत्स्थौ काकुत्स्थ pos=n,g=m,c=2,n=d
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
जीवितुम् जीव् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
नरदेवेन नरदेव pos=n,g=m,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
सह सह pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
देवता देवता pos=n,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
यम यम pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s