Original

अद्य ते व्यसनं प्राप्तं किमिह त्वं तु वक्ष्यसि ।प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ॥ २५ ॥

Segmented

अद्य ते व्यसनम् प्राप्तम् किम् इह त्वम् तु वक्ष्यसि प्रवेष्टुम् न त्वया शक्यो न्यग्रोधो राक्षस-अधम

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
इह इह pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
प्रवेष्टुम् प्रविश् pos=vi
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
न्यग्रोधो न्यग्रोध pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s