Original

अतिमानी च बालश्च दुर्विनीतश्च राक्षस ।बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ॥ २४ ॥

Segmented

अतिमानी च बालः च दुर्विनीतः च राक्षस बद्धः त्वम् काल-पाशेन ब्रूहि माम् यद् यद् इच्छसि

Analysis

Word Lemma Parse
अतिमानी अतिमानिन् pos=a,g=m,c=1,n=s
pos=i
बालः बाल pos=a,g=m,c=1,n=s
pos=i
दुर्विनीतः दुर्विनीत pos=a,g=m,c=1,n=s
pos=i
राक्षस राक्षस pos=n,g=m,c=8,n=s
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
काल काल pos=n,comp=y
पाशेन पाश pos=n,g=m,c=3,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat