Original

दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ।नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ॥ २३ ॥

Segmented

दोषैः एतैः परित्यक्तो मया भ्राता पिता तव न इयम् अस्ति पुरी लङ्का न च त्वम् न च ते पिता

Analysis

Word Lemma Parse
दोषैः दोष pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
परित्यक्तो परित्यज् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
पुरी पुरी pos=n,g=f,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s