Original

एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः ।गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः ॥ २२ ॥

Segmented

एते दोषा मम भ्रातुः जीवित-ऐश्वर्य-नाशनाः गुणान् प्रच्छादयामासुः पर्वतान् इव तोयदाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
दोषा दोष pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
जीवित जीवित pos=n,comp=y
ऐश्वर्य ऐश्वर्य pos=n,comp=y
नाशनाः नाशन pos=a,g=m,c=1,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
प्रच्छादयामासुः प्रच्छादय् pos=v,p=3,n=p,l=lit
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
इव इव pos=i
तोयदाः तोयद pos=n,g=m,c=1,n=p