Original

महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः ।अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ॥ २१ ॥

Segmented

महा-ऋषीणाम् वधो घोरः सर्व-देवैः च विग्रहः अभिमानः च कोपः च वैरि-त्वम् प्रतिकूल-ता

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
वधो वध pos=n,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
देवैः देव pos=n,g=m,c=3,n=p
pos=i
विग्रहः विग्रह pos=n,g=m,c=1,n=s
अभिमानः अभिमान pos=n,g=m,c=1,n=s
pos=i
कोपः कोप pos=n,g=m,c=1,n=s
pos=i
वैरि वैरिन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
प्रतिकूल प्रतिकूल pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s