Original

अविदूरं ततो गत्वा प्रविश्य च महद्वनम् ।दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ॥ २ ॥

Segmented

अविदूरम् ततो गत्वा प्रविश्य च महद् वनम् दर्शयामास तत् कर्म लक्ष्मणाय विभीषणः

Analysis

Word Lemma Parse
अविदूरम् अविदूर pos=a,g=n,c=2,n=s
ततो ततस् pos=i
गत्वा गम् pos=vi
प्रविश्य प्रविश् pos=vi
pos=i
महद् महत् pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
लक्ष्मणाय लक्ष्मण pos=n,g=m,c=4,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s