Original

न रमे दारुणेनाहं न चाधर्मेण वै रमे ।भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ॥ १९ ॥

Segmented

न रमे दारुणेन अहम् न च अधर्मेण वै रमे भ्रात्रा विषम-शीलेन कथम् भ्राता निरस्यते

Analysis

Word Lemma Parse
pos=i
रमे रम् pos=v,p=1,n=s,l=lat
दारुणेन दारुण pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
वै वै pos=i
रमे रम् pos=v,p=1,n=s,l=lat
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
विषम विषम pos=a,comp=y
शीलेन शील pos=n,g=m,c=3,n=s
कथम् कथम् pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
निरस्यते निरस् pos=v,p=3,n=s,l=lat