Original

राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ।कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ।गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसं ॥ १८ ॥

Segmented

राक्षस-इन्द्र-सुत असाधो पारुष्यम् त्यज गौरवात् कुले यदि अपि अहम् जातो रक्षसाम् क्रूर-कर्मणाम् गुणो ऽयम् प्रथमो नॄणाम् तत् मे शीलम् अराक्षसम्

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सुत सुत pos=n,g=m,c=8,n=s
असाधो असाधु pos=a,g=m,c=8,n=s
पारुष्यम् पारुष्य pos=n,g=n,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
गौरवात् गौरव pos=n,g=n,c=5,n=s
कुले कुल pos=n,g=n,c=7,n=s
यदि यदि pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
क्रूर क्रूर pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
गुणो गुण pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रथमो प्रथम pos=a,g=m,c=1,n=s
नॄणाम् नृ pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
शीलम् शील pos=n,g=n,c=1,n=s
अराक्षसम् अराक्षस pos=a,g=n,c=1,n=s