Original

गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वा ।निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः ॥ १५ ॥

Segmented

गुणवान् वा पर-जनः स्व-जनः निर्गुणो ऽपि वा निर्गुणः स्व-जनः श्रेयान् यः परः पर एव सः

Analysis

Word Lemma Parse
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
वा वा pos=i
पर पर pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
निर्गुणः निर्गुण pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
पर पर pos=n,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s