Original

शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः ।यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ १३ ॥

Segmented

शोच्यः त्वम् असि दुर्बुद्धे निन्द्यः च साधुभिः यः त्वम् स्व-जनम् उत्सृज्य पर-भृत्य-त्वम् आगतः

Analysis

Word Lemma Parse
शोच्यः शुच् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
निन्द्यः निन्द् pos=va,g=m,c=1,n=s,f=krtya
pos=i
साधुभिः साधु pos=a,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
पर पर pos=n,comp=y
भृत्य भृत्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part