Original

न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते ।प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण ॥ १२ ॥

Segmented

न ज्ञाति-त्वम् न सौहार्दम् न जातिः ते दुर्मते प्रमाणम् न च सोदर्यम् न धर्मो धर्म-दूषणैः

Analysis

Word Lemma Parse
pos=i
ज्ञाति ज्ञाति pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
सौहार्दम् सौहार्द pos=n,g=n,c=1,n=s
pos=i
जातिः जाति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
pos=i
pos=i
सोदर्यम् सोदर्य pos=a,g=n,c=1,n=s
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
दूषणैः दूषण pos=a,g=m,c=8,n=s