Original

इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम ।कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥ ११ ॥

Segmented

इह त्वम् जात-संवृद्धः साक्षाद् भ्राता पितुः मम कथम् द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस

Analysis

Word Lemma Parse
इह इह pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
जात जन् pos=va,comp=y,f=part
संवृद्धः संवृध् pos=va,g=m,c=1,n=s,f=part
साक्षाद् साक्षात् pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
द्रुह्यसि द्रुह् pos=v,p=2,n=s,l=lat
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पितृव्यो पितृव्य pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
राक्षस राक्षस pos=n,g=m,c=8,n=s