Original

शस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैः ।उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ ९ ॥

Segmented

शस्त्रैः बहुविध-आकारैः शितैः बाणैः च पादपैः उद्यतैः गिरि-शृङ्गैः च घोरैः आकाशम् आवृतम्

Analysis

Word Lemma Parse
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
बहुविध बहुविध pos=a,comp=y
आकारैः आकार pos=n,g=n,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
pos=i
पादपैः पादप pos=n,g=m,c=3,n=p
उद्यतैः उद्यम् pos=va,g=m,c=3,n=p,f=part
गिरि गिरि pos=n,comp=y
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
pos=i
घोरैः घोर pos=a,g=n,c=3,n=p
आकाशम् आकाश pos=n,g=n,c=1,n=s
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part