Original

स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ।शब्देन महता लङ्कां नादयन्वै समन्ततः ॥ ८ ॥

Segmented

स सम्प्रहारः तुमुलः संजज्ञे कपि-रक्षसाम् शब्देन महता लङ्काम् नादयन् वै समन्ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
समन्ततः समन्ततः pos=i