Original

राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः ।उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ ७ ॥

Segmented

राक्षसाः च शितैः बाणैः असिभिः शक्ति-तोमरैः उद्यतैः समवर्तन्त कपि-सैन्य-जिघांसवः

Analysis

Word Lemma Parse
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
असिभिः असि pos=n,g=m,c=3,n=p
शक्ति शक्ति pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
उद्यतैः उद्यम् pos=va,g=m,c=3,n=p,f=part
समवर्तन्त संवृत् pos=v,p=3,n=p,l=lan
कपि कपि pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p